A 413-11 Jātakapaddhati

Manuscript culture infobox

Filmed in: A 413/11
Title: Jātakapaddhati
Dimensions: 27.9 x 11.8 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1909
Acc No.: NAK 5/6550
Remarks:

Reel No. A 413/11

Inventory No. 27003

Title Keśavapaddhati

Remarks

Author Daivajña Keśava

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size 27.9 x 11.8 cm

Binding Hole

Folios 8

Lines per Folio 9

Foliation figures in upper left and lower right margins of verso beneath the title keśavī in both margins

Scribe Bhairava

Place of Copying VS 1949

Place of Deposit NAK

Accession No. 5/6550

Manuscript Features

Stamp: Nepal national Library

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

natvā vighnapa śāradācyutaśivabrahmārkamukhyagrahān
kurve jātakapaddha(1)tiṃ sphuṭatarāṃ jyotir vidāṃ prītaye |
yaṃtrai spaṣṭatarotra janmasamayo vedyo ʼtra kheṭāsphuṭā(2)
yat pakṣe hi ghaṭaṃta udgama ihās tarkṣaṃ sa śaḍbhaḥ sa ca || 1 ||

rātreḥ śeṣam itaṃ yutaṃ dinadale(3) nāhnogataṃ śeṣakaṃ
viśleśyaṃ khalu pūrvapaścimanataṃ triṃśacyutaṃ connataṃ
yāt pūrvonnata(4)ṣaḍbhayuktaravitaḥ paścānnatādityato |
yallaṃkodayakaiś ca lagnam ivatan mādhyaṃ saṣaḍbhaṃ sukhaṃ 2 || (5) (fol. 1v1–5)

End

naṃdigrāme keśavo vipravaryo
yo bhūd dhorāśāstrasaṃghān vilokya ||(3)
tenokteyaṃ paddhatiṃ jātakīyāṃ
catvāriṃśadvṛttana (!) subodhā (!) || 42 || (4)

ye subodhā paṭhatīmāṃ magryāṃjātakapaddhatiṃ
horāvitpadavīṃ yāṃti loke mānayaśaś (!) ca te || 43 || (fol. 7r3–5)

Colophon

iti śrīkeśavadaivajñaviracitāyāṃ jātakapaddhatau daśādhyāyaḥ || śrī śubham ||(6)
|| śrīmajjyautiṣI jo(!) raghoḥ sutanayo nāthāṃta sudyotako
horātaṃtrakṛtaśramaḥ saphalayan prāptopa(7)nāmaṃ paraṃ || soyaṃ vyākaraṇādikāvyasuguṇān saṃdhānam ālam naman-n
ālekhi dvijavarya(8) bhairavacaṇo viśveśavandyaḥ sadā || 1 || saṃvat 1949 miºº mārgaśīrṣakṛ 7 gurau śubham ||    ||    || ❁ || (9) (fol. 7r5–8)

Microfilm Details

Reel No. A 413/11

Date of Filming 27-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 29-09-2004