A 413-11 Jātakapaddhati
Manuscript culture infobox
Filmed in: A 413/11
Title: Jātakapaddhati
Dimensions: 27.9 x 11.8 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1909
Acc No.: NAK 5/6550
Remarks:
Reel No. A 413/11
Inventory No. 27003
Title Keśavapaddhati
Remarks
Author Daivajña Keśava
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State
Size 27.9 x 11.8 cm
Binding Hole
Folios 8
Lines per Folio 9
Foliation figures in upper left and lower right margins of verso beneath the title keśavī in both margins
Scribe Bhairava
Place of Copying VS 1949
Place of Deposit NAK
Accession No. 5/6550
Manuscript Features
Stamp: Nepal national Library
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
natvā vighnapa śāradācyutaśivabrahmārkamukhyagrahān
kurve jātakapaddha(1)tiṃ sphuṭatarāṃ jyotir vidāṃ prītaye |
yaṃtrai spaṣṭatarotra janmasamayo vedyo ʼtra kheṭāsphuṭā(2)
yat pakṣe hi ghaṭaṃta udgama ihās tarkṣaṃ sa śaḍbhaḥ sa ca || 1 ||
rātreḥ śeṣam itaṃ yutaṃ dinadale(3) nāhnogataṃ śeṣakaṃ
viśleśyaṃ khalu pūrvapaścimanataṃ triṃśacyutaṃ connataṃ
yāt pūrvonnata(4)ṣaḍbhayuktaravitaḥ paścānnatādityato |
yallaṃkodayakaiś ca lagnam ivatan mādhyaṃ saṣaḍbhaṃ sukhaṃ 2 || (5) (fol. 1v1–5)
End
naṃdigrāme keśavo vipravaryo
yo bhūd dhorāśāstrasaṃghān vilokya ||(3)
tenokteyaṃ paddhatiṃ jātakīyāṃ
catvāriṃśadvṛttana (!) subodhā (!) || 42 || (4)
ye subodhā paṭhatīmāṃ magryāṃjātakapaddhatiṃ
horāvitpadavīṃ yāṃti loke mānayaśaś (!) ca te || 43 || (fol. 7r3–5)
Colophon
iti śrīkeśavadaivajñaviracitāyāṃ jātakapaddhatau daśādhyāyaḥ || śrī śubham ||(6)
|| śrīmajjyautiṣI jo(!) raghoḥ sutanayo nāthāṃta sudyotako
horātaṃtrakṛtaśramaḥ saphalayan prāptopa(7)nāmaṃ paraṃ || soyaṃ vyākaraṇādikāvyasuguṇān saṃdhānam ālam naman-n
ālekhi dvijavarya(8) bhairavacaṇo viśveśavandyaḥ sadā || 1 || saṃvat 1949 miºº mārgaśīrṣakṛ 7 gurau śubham || || || ❁ || (9) (fol. 7r5–8)
Microfilm Details
Reel No. A 413/11
Date of Filming 27-07-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 29-09-2004